Original

ततो धूपैश्च गन्धैश्च माल्यैरुच्चावचैरपि ।बलिभिर्विविधैश्चापि पूजयामास तं द्विजः ॥ ९ ॥

Segmented

ततो धूपैः च गन्धैः च माल्यैः उच्चावचैः अपि बलिभिः विविधैः च अपि पूजयामास तम् द्विजः

Analysis

Word Lemma Parse
ततो ततस् pos=i
धूपैः धूप pos=n,g=m,c=3,n=p
pos=i
गन्धैः गन्ध pos=n,g=m,c=3,n=p
pos=i
माल्यैः माल्य pos=n,g=n,c=3,n=p
उच्चावचैः उच्चावच pos=a,g=n,c=3,n=p
अपि अपि pos=i
बलिभिः बलि pos=n,g=m,c=3,n=p
विविधैः विविध pos=a,g=m,c=3,n=p
pos=i
अपि अपि pos=i
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s