Original

संनिकृष्टश्च देवस्य न चान्यैर्मानुषैर्वृतः ।एष मे दास्यति धनं प्रभूतं शीघ्रमेव च ॥ ८ ॥

Segmented

संनिकृष्टः च देवस्य न च अन्यैः मानुषैः वृतः एष मे दास्यति धनम् प्रभूतम् शीघ्रम् एव च

Analysis

Word Lemma Parse
संनिकृष्टः संनिकृष्ट pos=a,g=m,c=1,n=s
pos=i
देवस्य देव pos=n,g=m,c=6,n=s
pos=i
pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
मानुषैः मानुष pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
एष एतद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
दास्यति दा pos=v,p=3,n=s,l=lrt
धनम् धन pos=n,g=n,c=2,n=s
प्रभूतम् प्रभूत pos=a,g=n,c=2,n=s
शीघ्रम् शीघ्रम् pos=i
एव एव pos=i
pos=i