Original

अथ सौम्येन वपुषा देवानुचरमन्तिके ।प्रत्यपश्यज्जलधरं कुण्डधारमवस्थितम् ॥ ६ ॥

Segmented

अथ सौम्येन वपुषा देव-अनुचरम् अन्तिके प्रत्यपश्यत् जल-धरम् कुण्डधारम् अवस्थितम्

Analysis

Word Lemma Parse
अथ अथ pos=i
सौम्येन सौम्य pos=a,g=n,c=3,n=s
वपुषा वपुस् pos=n,g=n,c=3,n=s
देव देव pos=n,comp=y
अनुचरम् अनुचर pos=n,g=m,c=2,n=s
अन्तिके अन्तिक pos=n,g=n,c=7,n=s
प्रत्यपश्यत् प्रतिपश् pos=v,p=3,n=s,l=lan
जल जल pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
कुण्डधारम् कुण्डधार pos=n,g=m,c=2,n=s
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part