Original

देवता ब्राह्मणाः सन्तो यक्षा मानुषचारणाः ।धार्मिकान्पूजयन्तीह न धनाढ्यान्न कामिनः ॥ ५४ ॥

Segmented

देवता ब्राह्मणाः सन्तो यक्षा मानुष-चारणाः धार्मिकान् पूजयन्ति इह न धन-आढ्यान् न कामिनः

Analysis

Word Lemma Parse
देवता देवता pos=n,g=f,c=1,n=p
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
सन्तो सत् pos=a,g=m,c=1,n=p
यक्षा यक्ष pos=n,g=m,c=1,n=p
मानुष मानुष pos=n,comp=y
चारणाः चारण pos=n,g=m,c=1,n=p
धार्मिकान् धार्मिक pos=a,g=m,c=2,n=p
पूजयन्ति पूजय् pos=v,p=3,n=p,l=lat
इह इह pos=i
pos=i
धन धन pos=n,comp=y
आढ्यान् आढ्य pos=a,g=m,c=2,n=p
pos=i
कामिनः कामिन् pos=a,g=m,c=2,n=p