Original

विहायसा च गमनं तथा संकल्पितार्थता ।धर्माच्छक्त्या तथा योगाद्या चैव परमा गतिः ॥ ५३ ॥

Segmented

विहायसा च गमनम् तथा संकल्पिता अर्थ-ता धर्मतः शक्त्या तथा योगाद् या च एव परमा गतिः

Analysis

Word Lemma Parse
विहायसा विहायस् pos=n,g=m,c=3,n=s
pos=i
गमनम् गमन pos=n,g=n,c=1,n=s
तथा तथा pos=i
संकल्पिता संकल्पय् pos=va,g=f,c=1,n=s,f=part
अर्थ अर्थ pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
धर्मतः धर्म pos=n,g=m,c=5,n=s
शक्त्या शक्ति pos=n,g=f,c=3,n=s
तथा तथा pos=i
योगाद् योग pos=n,g=m,c=5,n=s
या यद् pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
परमा परम pos=a,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s