Original

क्षान्तमेव मयेत्युक्त्वा कुण्डधारो द्विजर्षभम् ।संपरिष्वज्य बाहुभ्यां तत्रैवान्तरधीयत ॥ ५१ ॥

Segmented

क्षान्तम् एव मया इति उक्त्वा कुण्डधारो द्विजर्षभम् सम्परिष्वज्य बाहुभ्याम् तत्र एव अन्तरधीयत

Analysis

Word Lemma Parse
क्षान्तम् क्षम् pos=va,g=n,c=1,n=s,f=part
एव एव pos=i
मया मद् pos=n,g=,c=3,n=s
इति इति pos=i
उक्त्वा वच् pos=vi
कुण्डधारो कुण्डधार pos=n,g=m,c=1,n=s
द्विजर्षभम् द्विजर्षभ pos=n,g=m,c=2,n=s
सम्परिष्वज्य सम्परिष्वज् pos=vi
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
तत्र तत्र pos=i
एव एव pos=i
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan