Original

ततश्चिन्तां पुनः प्राप्तः कतमद्दैवतं नु तत् ।यन्मे द्रुतं प्रसीदेत मानुषैरजडीकृतम् ॥ ५ ॥

Segmented

ततस् चिन्ताम् पुनः प्राप्तः कतमद् दैवतम् नु तत् यत् मे द्रुतम् प्रसीदेत मानुषैः अजडीकृतम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
चिन्ताम् चिन्ता pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
कतमद् कतम pos=n,g=n,c=1,n=s
दैवतम् दैवत pos=n,g=n,c=1,n=s
नु नु pos=i
तत् तद् pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
द्रुतम् द्रुतम् pos=i
प्रसीदेत प्रसद् pos=v,p=3,n=s,l=vidhilin
मानुषैः मानुष pos=n,g=m,c=3,n=p
अजडीकृतम् अजडीकृत pos=a,g=m,c=2,n=s