Original

भीष्म उवाच ।ततः पपात शिरसा ब्राह्मणस्तोयधारिणे ।उवाच चैनं धर्मात्मा महान्मेऽनुग्रहः कृतः ॥ ४९ ॥

Segmented

भीष्म उवाच ततः पपात शिरसा ब्राह्मणः तोय-धारिने उवाच च एनम् धर्म-आत्मा महान् मे ऽनुग्रहः कृतः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
पपात पत् pos=v,p=3,n=s,l=lit
शिरसा शिरस् pos=n,g=n,c=3,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
तोय तोय pos=n,comp=y
धारिने धारिन् pos=a,g=m,c=4,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ऽनुग्रहः अनुग्रह pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part