Original

न देवैरननुज्ञातः कश्चिद्भवति धार्मिकः ।एष शक्तोऽसि तपसा राज्यं दातुं धनानि च ॥ ४८ ॥

Segmented

न देवैः अननुज्ञातः कश्चिद् भवति धार्मिकः एष शक्तो ऽसि तपसा राज्यम् दातुम् धनानि च

Analysis

Word Lemma Parse
pos=i
देवैः देव pos=n,g=m,c=3,n=p
अननुज्ञातः अननुज्ञात pos=a,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
तपसा तपस् pos=n,g=n,c=3,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
दातुम् दा pos=vi
धनानि धन pos=n,g=n,c=2,n=p
pos=i