Original

कुण्डधार उवाच ।एतैर्लोकाः सुसंरुद्धा देवानां मानुषाद्भयम् ।तथैव देववचनाद्विघ्नं कुर्वन्ति सर्वशः ॥ ४७ ॥

Segmented

कुण्डधार उवाच एतैः लोकाः सु संरुद्धाः देवानाम् मानुषाद् भयम् तथा एव देव-वचनात् विघ्नम् कुर्वन्ति सर्वशः

Analysis

Word Lemma Parse
कुण्डधार कुण्डधार pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतैः एतद् pos=n,g=m,c=3,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
सु सु pos=i
संरुद्धाः संरुध् pos=va,g=m,c=1,n=p,f=part
देवानाम् देव pos=n,g=m,c=6,n=p
मानुषाद् मानुष pos=n,g=m,c=5,n=s
भयम् भय pos=n,g=n,c=1,n=s
तथा तथा pos=i
एव एव pos=i
देव देव pos=n,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
विघ्नम् विघ्न pos=n,g=n,c=2,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
सर्वशः सर्वशस् pos=i