Original

भीष्म उवाच ।ततोऽपश्यत्स कामं च क्रोधं लोभं भयं मदम् ।निद्रां तन्द्रीं तथालस्यमावृत्य पुरुषान्स्थितान् ॥ ४६ ॥

Segmented

भीष्म उवाच ततो ऽपश्यत् स कामम् च क्रोधम् लोभम् भयम् मदम् निद्राम् तन्द्रीम् तथा आलस्यम् आवृत्य पुरुषान् स्थितान्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
ऽपश्यत् पश् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
कामम् काम pos=n,g=m,c=2,n=s
pos=i
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
लोभम् लोभ pos=n,g=m,c=2,n=s
भयम् भय pos=n,g=n,c=2,n=s
मदम् मद pos=n,g=m,c=2,n=s
निद्राम् निद्रा pos=n,g=f,c=2,n=s
तन्द्रीम् तन्द्रा pos=n,g=f,c=2,n=s
तथा तथा pos=i
आलस्यम् आलस्य pos=n,g=n,c=2,n=s
आवृत्य आवृ pos=vi
पुरुषान् पुरुष pos=n,g=m,c=2,n=p
स्थितान् स्था pos=va,g=m,c=2,n=p,f=part