Original

कुण्डधार उवाच ।मां पूजयित्वा भावेन यदि त्वं दुःखमाप्नुयाः ।कृतं मया भवेत्किं ते कश्च तेऽनुग्रहो भवेत् ॥ ४४ ॥

Segmented

कुण्डधार उवाच माम् पूजयित्वा भावेन यदि त्वम् दुःखम् आप्नुयाः कृतम् मया भवेत् किम् ते कः च ते ऽनुग्रहो भवेत्

Analysis

Word Lemma Parse
कुण्डधार कुण्डधार pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
माम् मद् pos=n,g=,c=2,n=s
पूजयित्वा पूजय् pos=vi
भावेन भाव pos=n,g=m,c=3,n=s
यदि यदि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
आप्नुयाः आप् pos=v,p=2,n=s,l=vidhilin
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
किम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कः pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽनुग्रहो अनुग्रह pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin