Original

ततो राज्ञां सहस्राणि मग्नानि निरये तदा ।दूरादपश्यद्विप्रः स दिव्ययुक्तेन चक्षुषा ॥ ४३ ॥

Segmented

ततो राज्ञाम् सहस्राणि मग्नानि निरये तदा दूराद् अपश्यद् विप्रः स दिव्य-युक्तेन चक्षुषा

Analysis

Word Lemma Parse
ततो ततस् pos=i
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
मग्नानि मज्ज् pos=va,g=n,c=2,n=p,f=part
निरये निरय pos=n,g=m,c=7,n=s
तदा तदा pos=i
दूराद् दूरात् pos=i
अपश्यद् पश् pos=v,p=3,n=s,l=lan
विप्रः विप्र pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
दिव्य दिव्य pos=a,comp=y
युक्तेन युज् pos=va,g=n,c=3,n=s,f=part
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s