Original

समागम्य स तेनाथ पूजां चक्रे यथाविधि ।ब्राह्मणः कुण्डधारस्य विस्मितश्चाभवन्नृप ॥ ४१ ॥

Segmented

समागम्य स तेन अथ पूजाम् चक्रे यथाविधि ब्राह्मणः कुण्डधारस्य विस्मितः च भवत् नृप

Analysis

Word Lemma Parse
समागम्य समागम् pos=vi
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
अथ अथ pos=i
पूजाम् पूजा pos=n,g=f,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
यथाविधि यथाविधि pos=i
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
कुण्डधारस्य कुण्डधार pos=n,g=m,c=6,n=s
विस्मितः विस्मि pos=va,g=m,c=1,n=s,f=part
pos=i
भवत् भू pos=v,p=3,n=s,l=lan
नृप नृप pos=n,g=m,c=8,n=s