Original

तस्य साक्षात्कुण्डधारो दर्शयामास भारत ।ब्राह्मणस्य तपोयोगात्सौहृदेनाभिचोदितः ॥ ४० ॥

Segmented

तस्य साक्षात् कुण्डधारो दर्शयामास भारत ब्राह्मणस्य तपः-योगात् सौहृदेन अभिचोदितः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
साक्षात् साक्षात् pos=i
कुण्डधारो कुण्डधार pos=n,g=m,c=1,n=s
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
तपः तपस् pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s
सौहृदेन सौहृद pos=n,g=n,c=3,n=s
अभिचोदितः अभिचोदय् pos=va,g=m,c=1,n=s,f=part