Original

यदि दद्यामहं राज्यं तुष्टो वै यस्य कस्यचित् ।स भवेदचिराद्राजा न मिथ्या वाग्भवेन्मम ॥ ३९ ॥

Segmented

यदि दद्याम् अहम् राज्यम् तुष्टो वै यस्य कस्यचित् स भवेद् अचिराद् राजा न मिथ्या वाग् भवेत् मे

Analysis

Word Lemma Parse
यदि यदि pos=i
दद्याम् दा pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
तुष्टो तुष् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
यस्य यद् pos=n,g=m,c=6,n=s
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
अचिराद् अचिरात् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
मिथ्या मिथ्या pos=i
वाग् वाच् pos=n,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
मे मद् pos=n,g=,c=6,n=s