Original

ततः प्रहृष्टवदनो भूय आरब्धवांस्तपः ।भूयश्चाचिन्तयत्सिद्धो यत्परं सोऽभ्यपद्यत ॥ ३८ ॥

Segmented

ततः प्रहृः-वदनः भूय आरब्धः तपः भूयस् च अचिन्तयत् सिद्धो यत् परम् सो ऽभ्यपद्यत

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रहृः प्रहृष् pos=va,comp=y,f=part
वदनः वदन pos=n,g=m,c=1,n=s
भूय भूयस् pos=i
आरब्धः आरभ् pos=va,g=m,c=1,n=s,f=part
तपः तपस् pos=n,g=n,c=2,n=s
भूयस् भूयस् pos=i
pos=i
अचिन्तयत् चिन्तय् pos=v,p=3,n=s,l=lan
सिद्धो सिद्ध pos=n,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभ्यपद्यत अभिपद् pos=v,p=3,n=s,l=lan