Original

तस्य बुद्धिः प्रादुरासीद्यदि दद्यां महद्धनम् ।तुष्टः कस्मैचिदेवाहं न मिथ्या वाग्भवेन्मम ॥ ३७ ॥

Segmented

तस्य बुद्धिः प्रादुरासीद् यदि दद्याम् महद् धनम् तुष्टः कस्मैचिद् एव अहम् न मिथ्या वाग् भवेत् मे

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
प्रादुरासीद् प्रादुरस् pos=v,p=3,n=s,l=lan
यदि यदि pos=i
दद्याम् दा pos=v,p=1,n=s,l=vidhilin
महद् महत् pos=a,g=n,c=2,n=s
धनम् धन pos=n,g=n,c=2,n=s
तुष्टः तुष् pos=va,g=m,c=1,n=s,f=part
कस्मैचिद् कश्चित् pos=n,g=m,c=4,n=s
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
pos=i
मिथ्या मिथ्या pos=i
वाग् वाच् pos=n,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
मे मद् pos=n,g=,c=6,n=s