Original

धर्मे च श्रद्दधानस्य तपस्युग्रे च वर्ततः ।कालेन महता तस्य दिव्या दृष्टिरजायत ॥ ३६ ॥

Segmented

धर्मे च श्रद्दधानस्य तपसि उग्रे च वर्ततः कालेन महता तस्य दिव्या दृष्टिः अजायत

Analysis

Word Lemma Parse
धर्मे धर्म pos=n,g=m,c=7,n=s
pos=i
श्रद्दधानस्य श्रद्धा pos=va,g=m,c=6,n=s,f=part
तपसि तपस् pos=n,g=n,c=7,n=s
उग्रे उग्र pos=a,g=n,c=7,n=s
pos=i
वर्ततः वृत् pos=va,g=m,c=6,n=s,f=part
कालेन काल pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
दिव्या दिव्य pos=a,g=f,c=1,n=s
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
अजायत जन् pos=v,p=3,n=s,l=lan