Original

वायुभक्षस्ततः पश्चाद्बहून्वर्षगणानभूत् ।न चास्य क्षीयते प्राणस्तदद्भुतमिवाभवत् ॥ ३५ ॥

Segmented

वायुभक्षः ततस् पश्चाद् बहून् वर्ष-गणान् अभूत् न च अस्य क्षीयते प्राणः तत् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
वायुभक्षः वायुभक्ष pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
पश्चाद् पश्चात् pos=i
बहून् बहु pos=a,g=m,c=2,n=p
वर्ष वर्ष pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
अभूत् भू pos=v,p=3,n=s,l=lun
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
क्षीयते क्षि pos=v,p=3,n=s,l=lat
प्राणः प्राण pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan