Original

त्यक्त्वा मूलफलं सर्वं पर्णाहारोऽभवद्द्विजः ।पर्णं त्यक्त्वा जलाहारस्तदासीद्द्विजसत्तमः ॥ ३४ ॥

Segmented

त्यक्त्वा मूल-फलम् सर्वम् पर्ण-आहारः ऽभवद् द्विजः पर्णम् त्यक्त्वा जल-आहारः तदा आसीत् द्विजसत्तमः

Analysis

Word Lemma Parse
त्यक्त्वा त्यज् pos=vi
मूल मूल pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
पर्ण पर्ण pos=n,comp=y
आहारः आहार pos=n,g=m,c=1,n=s
ऽभवद् भू pos=v,p=3,n=s,l=lan
द्विजः द्विज pos=n,g=m,c=1,n=s
पर्णम् पर्ण pos=n,g=n,c=2,n=s
त्यक्त्वा त्यज् pos=vi
जल जल pos=n,comp=y
आहारः आहार pos=n,g=m,c=1,n=s
तदा तदा pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
द्विजसत्तमः द्विजसत्तम pos=n,g=m,c=1,n=s