Original

देवतातिथिशेषेण फलमूलाशनो द्विजः ।धर्मे चापि महाराज रतिरस्याभ्यजायत ॥ ३३ ॥

Segmented

देवता-अतिथि-शेषेण फल-मूल-अशनः द्विजः धर्मे च अपि महा-राज रतिः अस्य अभ्यजायत

Analysis

Word Lemma Parse
देवता देवता pos=n,comp=y
अतिथि अतिथि pos=n,comp=y
शेषेण शेष pos=n,g=m,c=3,n=s
फल फल pos=n,comp=y
मूल मूल pos=n,comp=y
अशनः अशन pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
pos=i
अपि अपि pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
रतिः रति pos=n,g=f,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
अभ्यजायत अभिजन् pos=v,p=3,n=s,l=lan