Original

भीष्म उवाच ।निर्वेदाद्देवतानां च प्रसादात्स द्विजोत्तमः ।वनं प्रविश्य सुमहत्तप आरब्धवांस्तदा ॥ ३२ ॥

Segmented

भीष्म उवाच निर्वेदाद् देवतानाम् च प्रसादात् स द्विजोत्तमः वनम् प्रविश्य सु महत् तप आरब्धः तदा

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
निर्वेदाद् निर्वेद pos=n,g=m,c=5,n=s
देवतानाम् देवता pos=n,g=f,c=6,n=p
pos=i
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=s
द्विजोत्तमः द्विजोत्तम pos=n,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
प्रविश्य प्रविश् pos=vi
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
तप तपस् pos=n,g=n,c=2,n=s
आरब्धः आरभ् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i