Original

ततोऽपश्यत चीराणि सूक्ष्माणि द्विजसत्तमः ।पार्श्वतोऽभ्यागतो न्यस्तान्यथ निर्वेदमागतः ॥ ३० ॥

Segmented

ततो ऽपश्यत चीराणि सूक्ष्माणि द्विजसत्तमः पार्श्वतो ऽभ्यागतो न्यस्तानि अथ निर्वेदम् आगतः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपश्यत पश् pos=v,p=3,n=s,l=lan
चीराणि चीर pos=n,g=n,c=2,n=p
सूक्ष्माणि सूक्ष्म pos=a,g=n,c=2,n=p
द्विजसत्तमः द्विजसत्तम pos=n,g=m,c=1,n=s
पार्श्वतो पार्श्वतस् pos=i
ऽभ्यागतो अभ्यागम् pos=va,g=m,c=1,n=s,f=part
न्यस्तानि न्यस् pos=va,g=n,c=2,n=p,f=part
अथ अथ pos=i
निर्वेदम् निर्वेद pos=n,g=m,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part