Original

भीष्म उवाच ।ततः प्रीतो जलधरः कृतकार्यो युधिष्ठिर ।ईप्सितं मनसो लब्ध्वा वरमन्यैः सुदुर्लभम् ॥ २९ ॥

Segmented

भीष्म उवाच ततः प्रीतो जल-धरः कृत-कार्यः युधिष्ठिर ईप्सितम् मनसो लब्ध्वा वरम् अन्यैः सु दुर्लभम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
जल जल pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
कार्यः कार्य pos=n,g=m,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
ईप्सितम् ईप्सित pos=n,g=n,c=2,n=s
मनसो मनस् pos=n,g=n,c=6,n=s
लब्ध्वा लभ् pos=vi
वरम् वर pos=n,g=m,c=2,n=s
अन्यैः अन्य pos=n,g=m,c=3,n=p
सु सु pos=i
दुर्लभम् दुर्लभ pos=a,g=m,c=2,n=s