Original

मणिभद्र उवाच ।यदा धर्मफलं राज्यं सुखानि विविधानि च ।फलान्येवायमश्नातु कायक्लेशविवर्जितः ॥ २६ ॥

Segmented

मणिभद्र उवाच यदा धर्म-फलम् राज्यम् सुखानि विविधानि च फलानि एव अयम् अश्नातु काय-क्लेश-विवर्जितः

Analysis

Word Lemma Parse
मणिभद्र मणिभद्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदा यदा pos=i
धर्म धर्म pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
सुखानि सुख pos=n,g=n,c=1,n=p
विविधानि विविध pos=a,g=n,c=1,n=p
pos=i
फलानि फल pos=n,g=n,c=2,n=p
एव एव pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
अश्नातु अश् pos=v,p=3,n=s,l=lot
काय काय pos=n,comp=y
क्लेश क्लेश pos=n,comp=y
विवर्जितः विवर्जय् pos=va,g=m,c=1,n=s,f=part