Original

धर्मेऽस्य रमतां बुद्धिर्धर्मं चैवोपजीवतु ।धर्मप्रधानो भवतु ममैषोऽनुग्रहो मतः ॥ २५ ॥

Segmented

धर्मे ऽस्य रमताम् बुद्धिः धर्मम् च एव उपजीवतु धर्म-प्रधानः भवतु मे एष ऽनुग्रहो मतः

Analysis

Word Lemma Parse
धर्मे धर्म pos=n,g=m,c=7,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
रमताम् रम् pos=v,p=3,n=s,l=lot
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
उपजीवतु उपजीव् pos=v,p=3,n=s,l=lot
धर्म धर्म pos=n,comp=y
प्रधानः प्रधान pos=n,g=m,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
ऽनुग्रहो अनुग्रह pos=n,g=m,c=1,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part