Original

पृथिवीं रत्नपूर्णां वा महद्वा धनसंचयम् ।भक्ताय नाहमिच्छामि भवेदेष तु धार्मिकः ॥ २४ ॥

Segmented

पृथिवीम् रत्न-पूर्णाम् वा महद् वा धन-संचयम् भक्ताय न अहम् इच्छामि भवेद् एष तु धार्मिकः

Analysis

Word Lemma Parse
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
रत्न रत्न pos=n,comp=y
पूर्णाम् पृ pos=va,g=f,c=2,n=s,f=part
वा वा pos=i
महद् महत् pos=a,g=n,c=2,n=s
वा वा pos=i
धन धन pos=n,comp=y
संचयम् संचय pos=n,g=n,c=2,n=s
भक्ताय भक्त pos=a,g=m,c=4,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
भवेद् भू pos=v,p=3,n=s,l=vidhilin
एष एतद् pos=n,g=m,c=1,n=s
तु तु pos=i
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s