Original

कुण्डधार उवाच ।नाहं धनानि याचामि ब्राह्मणाय धनप्रद ।अन्यमेवाहमिच्छामि भक्तायानुग्रहं कृतम् ॥ २३ ॥

Segmented

कुण्डधार उवाच न अहम् धनानि याचामि ब्राह्मणाय धन-प्रदैः अन्यम् एव अहम् इच्छामि भक्ताय अनुग्रहम् कृतम्

Analysis

Word Lemma Parse
कुण्डधार कुण्डधार pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अहम् मद् pos=n,g=,c=1,n=s
धनानि धन pos=n,g=n,c=2,n=p
याचामि याच् pos=v,p=1,n=s,l=lat
ब्राह्मणाय ब्राह्मण pos=n,g=m,c=4,n=s
धन धन pos=n,comp=y
प्रदैः प्रद pos=a,g=m,c=8,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
भक्ताय भक्त pos=a,g=m,c=4,n=s
अनुग्रहम् अनुग्रह pos=n,g=m,c=2,n=s
कृतम् कृ pos=va,g=m,c=2,n=s,f=part