Original

विचार्य कुण्डधारस्तु मानुष्यं चलमध्रुवम् ।तपसे मतिमाधत्त ब्राह्मणस्य यशस्विनः ॥ २२ ॥

Segmented

विचार्य कुण्डधारः तु मानुष्यम् चलम् अध्रुवम् तपसे मतिम् आधत्त ब्राह्मणस्य यशस्विनः

Analysis

Word Lemma Parse
विचार्य विचारय् pos=vi
कुण्डधारः कुण्डधार pos=n,g=m,c=1,n=s
तु तु pos=i
मानुष्यम् मानुष्य pos=n,g=n,c=2,n=s
चलम् चल pos=a,g=n,c=2,n=s
अध्रुवम् अध्रुव pos=a,g=n,c=2,n=s
तपसे तपस् pos=n,g=n,c=4,n=s
मतिम् मति pos=n,g=f,c=2,n=s
आधत्त आधा pos=v,p=3,n=s,l=lan
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
यशस्विनः यशस्विन् pos=a,g=m,c=6,n=s