Original

उत्तिष्ठोत्तिष्ठ भद्रं ते कृतकार्यः सुखी भव ।यावद्धनं प्रार्थयते ब्राह्मणोऽयं सखा तव ।देवानां शासनात्तावदसंख्येयं ददाम्यहम् ॥ २१ ॥

Segmented

उत्तिष्ठ उत्तिष्ठ भद्रम् ते कृत-कार्यः सुखी भव यावद् धनम् प्रार्थयते ब्राह्मणो ऽयम् सखा तव देवानाम् शासनात् तावद् असंख्येयम् ददामि अहम्

Analysis

Word Lemma Parse
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कृत कृ pos=va,comp=y,f=part
कार्यः कार्य pos=n,g=m,c=1,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
यावद् यावत् pos=a,g=n,c=1,n=s
धनम् धन pos=n,g=n,c=1,n=s
प्रार्थयते प्रार्थय् pos=v,p=3,n=s,l=lat
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
शासनात् शासन pos=n,g=n,c=5,n=s
तावद् तावत् pos=i
असंख्येयम् असंख्येय pos=a,g=n,c=2,n=s
ददामि दा pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s