Original

भीष्म उवाच ।ततस्तं मणिभद्रस्तु पुनर्वचनमब्रवीत् ।देवानामेव वचनात्कुण्डधारं महाद्युतिम् ॥ २० ॥

Segmented

भीष्म उवाच ततस् तम् मणिभद्रः तु पुनः वचनम् अब्रवीत् देवानाम् एव वचनात् कुण्डधारम् महा-द्युतिम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
मणिभद्रः मणिभद्र pos=n,g=m,c=1,n=s
तु तु pos=i
पुनः पुनर् pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
देवानाम् देव pos=n,g=m,c=6,n=p
एव एव pos=i
वचनात् वचन pos=n,g=n,c=5,n=s
कुण्डधारम् कुण्डधार pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
द्युतिम् द्युति pos=n,g=m,c=2,n=s