Original

भीष्म उवाच ।अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् ।कुण्डधारेण यत्प्रीत्या भक्तायोपकृतं पुरा ॥ २ ॥

Segmented

भीष्म उवाच अत्र ते वर्तयिष्यामि इतिहासम् पुरातनम् कुण्डधारेण यत् प्रीत्या भक्ताय उपकृतम् पुरा

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
ते त्वद् pos=n,g=,c=6,n=s
वर्तयिष्यामि वर्तय् pos=v,p=1,n=s,l=lrt
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
कुण्डधारेण कुण्डधार pos=n,g=m,c=3,n=s
यत् यद् pos=n,g=n,c=1,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
भक्ताय भक्त pos=a,g=m,c=4,n=s
उपकृतम् उपकृ pos=va,g=n,c=1,n=s,f=part
पुरा पुरा pos=i