Original

कुण्डधार उवाच ।यदि प्रसन्ना देवा मे भक्तोऽयं ब्राह्मणो मम ।अस्यानुग्रहमिच्छामि कृतं किंचित्सुखोदयम् ॥ १९ ॥

Segmented

कुण्डधार उवाच यदि प्रसन्ना देवा मे भक्तो ऽयम् ब्राह्मणो मम अस्य अनुग्रहम् इच्छामि कृतम् किंचित् सुख-उदयम्

Analysis

Word Lemma Parse
कुण्डधार कुण्डधार pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
प्रसन्ना प्रसद् pos=va,g=m,c=1,n=p,f=part
देवा देव pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
भक्तो भक्त pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
अनुग्रहम् अनुग्रह pos=n,g=m,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
किंचित् कश्चित् pos=n,g=n,c=2,n=s
सुख सुख pos=n,comp=y
उदयम् उदय pos=n,g=m,c=2,n=s