Original

ततस्तु देववचनान्मणिभद्रो महायशाः ।उवाच पतितं भूमौ कुण्डधार किमिष्यते ॥ १८ ॥

Segmented

ततस् तु देव-वचनात् मणिभद्रः महा-यशाः उवाच पतितम् भूमौ कुण्डधार किम् इष्यते

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
देव देव pos=n,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
मणिभद्रः मणिभद्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
कुण्डधार कुण्डधार pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
इष्यते इष् pos=v,p=3,n=s,l=lat