Original

पश्यतामथ यक्षाणां कुण्डधारो महाद्युतिः ।निष्पत्य पतितो भूमौ देवानां भरतर्षभ ॥ १७ ॥

Segmented

पश्यताम् अथ यक्षाणाम् कुण्डधारो महा-द्युतिः निष्पत्य पतितो भूमौ देवानाम् भरत-ऋषभ

Analysis

Word Lemma Parse
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part
अथ अथ pos=i
यक्षाणाम् यक्ष pos=n,g=m,c=6,n=p
कुण्डधारो कुण्डधार pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
निष्पत्य निष्पत् pos=vi
पतितो पत् pos=va,g=m,c=1,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s