Original

तत्र देवाः प्रयच्छन्ति राज्यानि च धनानि च ।शुभैः कर्मभिरारब्धाः प्रच्छिदन्त्यशुभेषु च ॥ १६ ॥

Segmented

तत्र देवाः प्रयच्छन्ति राज्यानि च धनानि च शुभैः कर्मभिः आरब्धाः प्रच्छिदन्ति अशुभेषु च

Analysis

Word Lemma Parse
तत्र तत्र pos=i
देवाः देव pos=n,g=m,c=1,n=p
प्रयच्छन्ति प्रयम् pos=v,p=3,n=p,l=lat
राज्यानि राज्य pos=n,g=n,c=2,n=p
pos=i
धनानि धन pos=n,g=n,c=2,n=p
pos=i
शुभैः शुभ pos=a,g=n,c=3,n=p
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
आरब्धाः आरभ् pos=va,g=m,c=1,n=p,f=part
प्रच्छिदन्ति प्रच्छिद् pos=v,p=3,n=p,l=lat
अशुभेषु अशुभ pos=a,g=n,c=7,n=p
pos=i