Original

शमेन तपसा चैव भक्त्या च निरुपस्कृतः ।शुद्धात्मा ब्राह्मणो रात्रौ निदर्शनमपश्यत ॥ १४ ॥

Segmented

शमेन तपसा च एव भक्त्या च निरुपस्कृतः शुद्ध-आत्मा ब्राह्मणो रात्रौ निदर्शनम् अपश्यत

Analysis

Word Lemma Parse
शमेन शम pos=n,g=m,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
भक्त्या भक्ति pos=n,g=f,c=3,n=s
pos=i
निरुपस्कृतः निरुपस्कृत pos=a,g=m,c=1,n=s
शुद्ध शुद्ध pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
रात्रौ रात्रि pos=n,g=f,c=7,n=s
निदर्शनम् निदर्शन pos=n,g=n,c=2,n=s
अपश्यत पश् pos=v,p=3,n=s,l=lan