Original

ततः स ब्राह्मणः स्वप्ने कुण्डधारस्य तेजसा ।अपश्यत्सर्वभूतानि कुशेषु शयितस्तदा ॥ १३ ॥

Segmented

ततः स ब्राह्मणः स्वप्ने कुण्डधारस्य तेजसा अपश्यत् सर्व-भूतानि कुशेषु शयितः तदा

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
स्वप्ने स्वप्न pos=n,g=m,c=7,n=s
कुण्डधारस्य कुण्डधार pos=n,g=m,c=6,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
अपश्यत् पश् pos=v,p=3,n=s,l=lan
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
कुशेषु कुश pos=n,g=m,c=7,n=p
शयितः शी pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i