Original

आशायास्तनयोऽधर्मः क्रोधोऽसूयासुतः स्मृतः ।पुत्रो लोभो निकृत्यास्तु कृतघ्नो नार्हति प्रजाम् ॥ १२ ॥

Segmented

आशायाः तनयः ऽधर्मः क्रोधो असूया-सुतः स्मृतः पुत्रो लोभो निकृत्याः तु कृतघ्नो न अर्हति प्रजाम्

Analysis

Word Lemma Parse
आशायाः आशा pos=n,g=f,c=6,n=s
तनयः तनय pos=n,g=m,c=1,n=s
ऽधर्मः अधर्म pos=n,g=m,c=1,n=s
क्रोधो क्रोध pos=n,g=m,c=1,n=s
असूया असूया pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
पुत्रो पुत्र pos=n,g=m,c=1,n=s
लोभो लोभ pos=n,g=m,c=1,n=s
निकृत्याः निकृति pos=n,g=f,c=6,n=s
तु तु pos=i
कृतघ्नो कृतघ्न pos=a,g=m,c=1,n=s
pos=i
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
प्रजाम् प्रजा pos=n,g=f,c=2,n=s