Original

ततः स्वल्पेन कालेन तुष्टो जलधरस्तदा ।तस्योपकारे नियतामिमां वाचमुवाच ह ॥ १० ॥

Segmented

ततः सु अल्पेन कालेन तुष्टो जल-धरः तदा तस्य उपकारे नियताम् इमाम् वाचम् उवाच ह

Analysis

Word Lemma Parse
ततः ततस् pos=i
सु सु pos=i
अल्पेन अल्प pos=a,g=m,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
तुष्टो तुष् pos=va,g=m,c=1,n=s,f=part
जल जल pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
तदा तदा pos=i
तस्य तद् pos=n,g=m,c=6,n=s
उपकारे उपकार pos=n,g=m,c=7,n=s
नियताम् नियम् pos=va,g=f,c=2,n=s,f=part
इमाम् इदम् pos=n,g=f,c=2,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i