Original

युधिष्ठिर उवाच ।धर्ममर्थं च कामं च वेदाः शंसन्ति भारत ।कस्य लाभो विशिष्टोऽत्र तन्मे ब्रूहि पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच धर्मम् अर्थम् च कामम् च वेदाः शंसन्ति भारत कस्य लाभो विशिष्टो ऽत्र तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धर्मम् धर्म pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
कामम् काम pos=n,g=m,c=2,n=s
pos=i
वेदाः वेद pos=n,g=m,c=1,n=p
शंसन्ति शंस् pos=v,p=3,n=p,l=lat
भारत भारत pos=n,g=m,c=8,n=s
कस्य pos=n,g=m,c=6,n=s
लाभो लाभ pos=n,g=m,c=1,n=s
विशिष्टो विशिष् pos=va,g=m,c=1,n=s,f=part
ऽत्र अत्र pos=i
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s