Original

यस्य वृत्तं नमस्यन्ति स्वर्गस्थस्यापि मानवाः ।पौरजानपदामात्याः स राजा राजसत्तमः ॥ ३६ ॥

Segmented

यस्य वृत्तम् नमस्यन्ति स्वर्ग-स्थस्य अपि मानवाः पौर-जानपद-अमात्याः स राजा राज-सत्तमः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
नमस्यन्ति नमस्य् pos=v,p=3,n=p,l=lat
स्वर्ग स्वर्ग pos=n,comp=y
स्थस्य स्थ pos=a,g=m,c=6,n=s
अपि अपि pos=i
मानवाः मानव pos=n,g=m,c=1,n=p
पौर पौर pos=n,comp=y
जानपद जानपद pos=n,comp=y
अमात्याः अमात्य pos=n,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s