Original

यदा पुरोहितं वा ते पर्येयुः शरणैषिणः ।करिष्यामः पुनर्ब्रह्मन्न पापमिति वादिनः ॥ १४ ॥

Segmented

यदा पुरोहितम् वा ते पर्येयुः शरण-एषिणः करिष्यामः पुनः ब्रह्मन् न पापम् इति वादिनः

Analysis

Word Lemma Parse
यदा यदा pos=i
पुरोहितम् पुरोहित pos=n,g=m,c=2,n=s
वा वा pos=i
ते तद् pos=n,g=m,c=1,n=p
पर्येयुः पर्ये pos=v,p=3,n=p,l=lit
शरण शरण pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p
करिष्यामः कृ pos=v,p=1,n=p,l=lrt
पुनः पुनर् pos=i
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
pos=i
पापम् पाप pos=n,g=n,c=2,n=s
इति इति pos=i
वादिनः वादिन् pos=a,g=m,c=1,n=p