Original

श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः ।मीमांसित्वोभयं देवाः सममन्नमकल्पयन् ॥ ९ ॥

Segmented

श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः मीमांसित्वा उभयम् देवाः समम् अन्नम् अकल्पयन्

Analysis

Word Lemma Parse
श्रोत्रियस्य श्रोत्रिय pos=n,g=m,c=6,n=s
कदर्यस्य कदर्य pos=a,g=m,c=6,n=s
वदान्यस्य वदान्य pos=a,g=m,c=6,n=s
pos=i
वार्धुषेः वार्द्धुषि pos=n,g=m,c=6,n=s
मीमांसित्वा मीमांस् pos=vi
उभयम् उभय pos=a,g=n,c=2,n=s
देवाः देव pos=n,g=m,c=1,n=p
समम् सम pos=n,g=n,c=2,n=s
अन्नम् अन्न pos=n,g=n,c=2,n=s
अकल्पयन् कल्पय् pos=v,p=3,n=p,l=lan