Original

श्रद्धावृद्धं वाङ्मनसी न यज्ञस्त्रातुमर्हति ।अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः ॥ ७ ॥

Segmented

श्रद्धा-वृद्धम् वाच्-मनसी न यज्ञः त्रा अर्हति अत्र गाथा ब्रह्म-गीताः कीर्तयन्ति पुराविदः

Analysis

Word Lemma Parse
श्रद्धा श्रद्धा pos=n,comp=y
वृद्धम् वृध् pos=va,g=m,c=2,n=s,f=part
वाच् वाच् pos=n,comp=y
मनसी मनस् pos=n,g=n,c=1,n=d
pos=i
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
त्रा त्रा pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
अत्र अत्र pos=i
गाथा गाथा pos=n,g=f,c=2,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
गीताः गा pos=va,g=f,c=2,n=p,f=part
कीर्तयन्ति कीर्तय् pos=v,p=3,n=p,l=lat
पुराविदः पुराविद् pos=n,g=m,c=1,n=p