Original

भीष्म उवाच ।ततो जाजलिना तेन समाहूताः पतत्रिणः ।वाचमुच्चारयन्दिव्यां धर्मस्य वचनात्किल ॥ ५ ॥

Segmented

भीष्म उवाच ततो जाजलिना तेन समाहूताः पतत्रिणः वाचम् उच्चारयन् दिव्याम् धर्मस्य वचनात् किल

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
जाजलिना जाजलि pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
समाहूताः समाह्वा pos=va,g=m,c=1,n=p,f=part
पतत्रिणः पतत्रिन् pos=n,g=m,c=1,n=p
वाचम् वाच् pos=n,g=f,c=2,n=s
उच्चारयन् उच्चारय् pos=v,p=3,n=p,l=lan
दिव्याम् दिव्य pos=a,g=f,c=2,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
वचनात् वचन pos=n,g=n,c=5,n=s
किल किल pos=i