Original

आह्वयैनान्महाब्रह्मन्विशमानांस्ततस्ततः ।पश्येमान्हस्तपादेषु श्लिष्टान्देहे च सर्वशः ॥ ३ ॥

Segmented

आह्वय एनान् महा-ब्रह्मन् विः ततस् ततस् पश्य इमान् हस्त-पादेषु श्लिष्टान् देहे च सर्वशः

Analysis

Word Lemma Parse
आह्वय आह्वा pos=v,p=2,n=s,l=lot
एनान् एनद् pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
विः विश् pos=va,g=m,c=2,n=p,f=part
ततस् ततस् pos=i
ततस् ततस् pos=i
पश्य पश् pos=v,p=2,n=s,l=lot
इमान् इदम् pos=n,g=m,c=2,n=p
हस्त हस्त pos=n,comp=y
पादेषु पाद pos=n,g=m,c=7,n=p
श्लिष्टान् श्लिष् pos=va,g=m,c=2,n=p,f=part
देहे देह pos=n,g=m,c=7,n=s
pos=i
सर्वशः सर्वशस् pos=i