Original

वाग्वृद्धं त्रायते श्रद्धा मनोवृद्धं च भारत ।यथौपम्योपदेशेन किं भूयः श्रोतुमिच्छसि ॥ २२ ॥

Segmented

वाच्-वृद्धम् त्रायते श्रद्धा मनः-वृद्धम् च भारत यथा औपम्य-उपदेशेन किम् भूयः श्रोतुम् इच्छसि

Analysis

Word Lemma Parse
वाच् वाच् pos=n,comp=y
वृद्धम् वृध् pos=va,g=m,c=2,n=s,f=part
त्रायते त्रा pos=v,p=3,n=s,l=lat
श्रद्धा श्रद्धा pos=n,g=f,c=1,n=s
मनः मनस् pos=n,comp=y
वृद्धम् वृध् pos=va,g=m,c=2,n=s,f=part
pos=i
भारत भारत pos=n,g=m,c=8,n=s
यथा यथा pos=i
औपम्य औपम्य pos=n,comp=y
उपदेशेन उपदेश pos=n,g=m,c=3,n=s
किम् pos=n,g=n,c=2,n=s
भूयः भूयस् pos=i
श्रोतुम् श्रु pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat