Original

समानां श्रद्दधानानां संयतानां सुचेतसाम् ।कुर्वतां यज्ञ इत्येव न यज्ञो जातु नेष्यते ॥ २० ॥

Segmented

समानाम् श्रद्दधानानाम् संयतानाम् सु चेतसाम् कुर्वताम् यज्ञ इति एव न यज्ञो जातु न इष्यते

Analysis

Word Lemma Parse
समानाम् सम pos=n,g=m,c=6,n=p
श्रद्दधानानाम् श्रद्धा pos=va,g=m,c=6,n=p,f=part
संयतानाम् संयम् pos=va,g=m,c=6,n=p,f=part
सु सु pos=i
चेतसाम् चेतस् pos=n,g=m,c=6,n=p
कुर्वताम् कृ pos=va,g=m,c=6,n=p,f=part
यज्ञ यज्ञ pos=n,g=m,c=1,n=s
इति इति pos=i
एव एव pos=i
pos=i
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
जातु जातु pos=i
pos=i
इष्यते इष् pos=v,p=3,n=s,l=lat